||Sundarakanda ||

|| Sarga 3||( Only Slokas in Devanagari) )

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

sundarakāṇḍ.
atha tr̥tīya sargaḥ

śō|| sa lamba śikharē lambē lambatōyada sannibhē|
sattvamāsthāya mēdhāvī hanumānmārutātmajaḥ||1||

niśi laṅkāṁ mahōsattvō vivēśa kapikuṁjaraḥ|
ramyakānana tōyāḍhyāṁ purīṁ rāvaṇapālitām||2||

śāradāṁbura prakhyaiḥ bhavanairupaśōbhitām|
sāgarōpamanirghōṣāṁ sāgarānilasēvitām||3||

supuṣṭhabalasaṁpuṣṭhāṁ yathaiva viṭapāvatīm|
cārutōraṇa niryūhāṁ pāṇḍuradvāratōraṇām||4||

bhujagācaritāṁ guptāṁ śubhāṁ bhōgavatī miva|
tāṁ savidyudghanākīrṇaṁ jyōtirmārganiṣēvitām||5||

maṁdamāruta saṁcārāṁ yathēṁdrasya amarāvatīm|
śātakuṁbhēna mahatā prākārēṇābhisaṁvr̥tām||6||

kiṁkiṇījālaghōṣābhiḥ patākābhiralaṁkr̥tām|
asādya sahasā hr̥ṣṭaḥ prākāramabhipēdivān||7||

vismayāviṣṭhahr̥dayaḥ purīmālōkya sarvataḥ|
jāṁbūnadamayairdvāraiḥ vaiḍhūryakr̥tavēdikaiḥ ||8||

vajrasphaṭikamuktābhiḥ maṇikuṭṭimabhūṣitaiḥ|
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ||9||

vaiḍhūryakr̥tasōpānaiḥ sphāṭikāṁtara pāṁsubhiḥ|
cārusaṁjavanōpētaiḥ khamivōtpatai śśubhaiḥ||10||

krauṁcabarhiṇasaṁghuṣṭhaiḥ rājahaṁsaniṣēvitaiḥ|
tūryābharaṇanirghōṣaiḥ sarvataḥ pratināditām||11||

vasvaukasārāpratimāṁ tāṁ vīkṣya nagarīṁ tataḥ |
khamivōtpatituṁ kāmāṁ jaharṣa hanumān kapiḥ||12||

tāṁ samīkṣya purīm ramyāṁ rākṣasādhipatē śśubhām|
anuttamāṁ vr̥ddhiyutāṁ ciṁtayāmāsa vīryavān||13||

nēyamanyēna nagarī śakyā dharṣayituṁ balāt |
rakṣitā rāvaṇa balaiḥ udyatāyudhadāribhiḥ ||14||

kumudāṅgadayōrvāpi suṣēṇasya mahākapēḥ|
prasiddhēyaṁ bhavēt bhūmiḥ maindadvividayō rapi||15||

vivasvata stanūjasya harēśca kuśaparvaṇaḥ|
r̥kṣasya kētumālasya mama caiva gatirbhavēt ||16||

samīkṣyatu mahābāhū rāghavasya parākramam|
lakṣmaṇasya vikrāntaṁ abhavatprītimān kapiḥ||17||

tāṁ ratna vasanōpētāṁ kōṣṭhāgārāvataṁsakām|
yaṁtrāgārāstanīmr̥ddhāṁ pramadāmiva bhūṣitām||18||

tāṁ naṣṭhatimirāṁ dīptairbhāsvaraiśca mahāgr̥haiḥ|
nagarīṁ rākṣasēṁdrasya sa dadarśa mahākapiḥ||19||

atha sā hariśārdūlaṁ praviśaṁtaṁ mahābalaḥ|
nagarīsvēna rūpēṇa dadarśa pavanātmajam||20||

sā taṁ harivaraṁ dr̥ṣṭvā laṅkārāvaṇapālitā|
svayamēvōththitā tatra vikr̥tānana darśanā||21||

purastāt kapivaryasya vāyusūnōratiṣṭhata|
muñcamānā mahānādaṁ abravīt pavanātmajam||22||

kastvaṁ kēna ca kāryēṇa iha prāptō vanālaya|
kathaya svēha yattatvaṁ yāvatprāṇādharaṁti tē ||23||

na śakyaṁ khalviyaṁ laṅkā pravēṣṭhuṁ vānara tvayā |
rakṣitā rāvaṇa balaiḥ abhiguptāsamaṁtataḥ||24||

atha tāmabravīdvīrō hanumānagratasthitām|
kathayiṣyāmi tē tattvaṁ yanmāṁ tvaṁ paripr̥cchasi||25||

kā tvaṁ virūpanayanā puradvārē avatiṣṭhasi|
kimarthaṁ cāpi māṁ ruddvā nirbhartsayasi dāruṇā||26||

hanumādvacanaṁ śrutvā laṅkā sā kāmarūpiṇī|
uvāca vacanaṁ kruddhā paruṣaṁ pavanātmajam||27||

ahaṁ rākṣasarājasya rāvaṇasya mahātmanaḥ|
ajñāpratīkṣā durdarṣā rakṣāmi nagarīṁ imām||28||

na śakyā māmavajñāya pravēṣṭhuṁ nagarī tvayā|
adya prāṇaiḥ parityaktaḥ svapsyasē nihatō mayā||29||

ahaṁ hi nagarī laṅkā svayamēva plavaṁgama|
sarvataḥ parirakṣāmi hyētattē kathitaṁ mayā||30||

laṅkāyā vacanaṁ śrutvā hanumānmārutātmajaḥ|
yatnavān sa hariśrēṣṭhaḥ sthitaśśaila ivāparaḥ||31||

sa tāṁ strīrūpa vikr̥tāṁ dr̥ṣṭvā vānarapuṁgavaḥ|
ababhāṣē'tha mēdhāvī sattvavān plavagarṣabhaḥ||32||

drakṣyāmi nagarīṁ laṅkāṁ sāṭṭaprākāratōraṇām|
ityarthamiha saṁprāptaḥ paraṁ kautūhalam hi mē ||33||

vavānyupavanānīha laṅkāyāḥ kānanānica |
sarvatō gr̥hamukhyāni draṣṭumāgamanaṁ hi mē|| 34||

tasya tadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī|
bhūya ēva punarvākyaṁ babhāṣē paruṣākṣaram||35||

māmanirjitya durbuddhē rākṣasēśvarapālitām|
na śakyamadya tē draṣṭuṁ purīyaṁ vānarādhamā||36||

tatassa kapiśārdūlaḥ tāṁ uvāca niśācarīm|
dr̥ṣṭvāpurīṁ imāṁ bhadrē punaryāsyē yathāgatam||37||

tataḥ kr̥tvā mahānādaṁ sāvai laṅkā bhayāvahaṁ |
talēna vānaraśrēṣṭhaṁ tāḍayāmāsa vēgitā ||38||

tatassa kapiśārdūlō laṅkayā tāḍitō bhr̥śam|
nanāda su mahānādaṁ vīryavān pavanātmajaḥ||39||

tatassaṁvartayāmāsa vāmahastasyasō'ṅguḷīḥ|
muṣṭhinā'bhijaghānaināṁ hanumān krōdhamūrcchitaḥ||40||

strīcēti manyamānēna nāti krōdhaḥ svayaṁ kr̥taḥ|
sā tu tēna prahārēṇa vihvalāṅgī niśācarī||41||

papāta sahasā bhumau vikr̥tānana darśanā|
tatastu hanumān prājñastāṁ dr̥ṣṭvā vinipātitām||42||

kr̥pāṁ cakāra tējasvī manyamānaḥ striyam tu tām|
tatō vaibhr̥śa saṁvignā laṅkā sā gadgadākṣaram||43||

uvāca garvitaṁ vākyaṁ hanūmaṁtaṁ plavaṅgamam|
prasīda sumahābāhō trāyasva harisattama||44||

samayē saumya tiṣṭhaṁti sattvavaṁtō mahābalāḥ|
ahaṁ tu nagarī laṅkā svayamēva plavaṅgama||45||

nirjitāhaṁ tvayā vīra vikramēṇa mahābala|
idaṁ tu tathyaṁ śr̥ṇūvai bruvaṁtyā harīśvara||46||

svayaṁbhuvā purā dattaṁ varadānaṁ yathā mama|
yadā tvāṁ vānaraḥ kaścit vikramāt vaśamānayēt||47||

tadā tvayā hi vijñēyaṁ rakṣasāṁ bhayamāgatam
sa hi mē samayaḥ saumya prāptōsdyatavadarśanāt||48||

svayaṁbhūvihitaḥ satyō na tasyāsti vyatikramaḥ |
sītānimittaṁ rājñastu rāvaṇasya durātmanaḥ||49||

rakṣasāṁ caiva sarvēṣāṁ vināśaḥ samupāgataḥ|
tatpraviśya hariśrēṣṭha purīṁ rāvaṇapālitām||50 ||
vidhatsvasarva kāryāṇi yāni yānīha vāṁcchasi||51||

praviśya śāpōpahataṁ harīśvaraḥ
śubhāṁ purīṁ rākṣasa mukhyapālitām|
yadr̥cchayā tvaṁ janakātmajāṁ satīm
vimārga sarvatra gatō yathā sukham||52||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē tr̥tīya ssargaḥ||

|| om tat sat||